B 66-28 Darśanavarga

Manuscript culture infobox

Filmed in: B 66/28
Title: Darśanavarga
Dimensions: 31.5 x 12.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/7290
Remarks:

Reel No. B 66/28

Inventory No. 16240

Title [Darśanavarga]

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.5 x 12.5 cm

Binding Hole none

Folios 31

Lines per Folio 9

Foliation numerals in the right margin of the verso

Place of Deposit NAK

Accession No. 5/7290

Manuscript Features

Excerpts

Beginning

yatra vyavasthitā cārthakalpanā vidhibhedataḥ |
mīmāṃsā vedavākyānāṃ seti ||
nanu dharmānuṣṭhānavaśād abhimatadharmmasiddhir iti | jegīyate bhavatā | tatra dharmmaḥ kiṃlakṣaṇakaḥ kiṃprāmāṇyaka iti ced ucyate śrūyatām atra dhyānenāsya praśnasya prativacanaṃ prācyāṃ mīmāṃsāyāṃ prādarśi jaimininā muninā | sā hi mīmāṃsā dvādaśalakṣaṇī tatra prathame 'dhyāye vidhyarthavādamantrasmṛtināmadheyārthakasya śabdarāśeḥ prāmāṇyam | (fol. 1v1–2, 2r1)

Sub-colophons

iti mīmāṃsāvargaḥ || (fol. 8r4)

iti nyāyavargaḥ (fol. 13r1)

iti vaiśeṣikavargaḥ (fol. 16v8)

iti sāṃkhyavargaḥ || (fol. 19v8)

End

evañ ca cikitsāśāstravad yogaśāstraṃ caturvyūhaṃ yathā cikitsāśāstraṃ rogo rogahetur ārogyaṃ bheṣajam iti tathedam api saṃsāraḥ saṃsārahetur mokṣo mokṣopāya iti | tatra duḥkhamayaḥ saṃsāro heyaḥ pradhānapuruṣayoḥ saṃyogo heyabhogahetus tasyā[[tya]]ntikī nivṛttir hānaṃ tadupāyaḥ samyagdarśanam | evam anyad api śāstraṃ yathāsambhavaṃ caturvyūham ūhanīyam iti sarvam avadātam |

iti yogavargaḥ ||    ||    ||    || (fol. 31v3–6)

Microfilm Details

Reel No. B 66/28

Date of Filming not recorded

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 28-04-2004