B 66-28 Darśanavarga
Manuscript culture infobox
Filmed in: B 66/28
Title: Darśanavarga
Dimensions: 31.5 x 12.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/7290
Remarks:
Reel No. B 66/28
Inventory No. 16240
Title [Darśanavarga]
Remarks
Author
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 31.5 x 12.5 cm
Binding Hole none
Folios 31
Lines per Folio 9
Foliation numerals in the right margin of the verso
Place of Deposit NAK
Accession No. 5/7290
Manuscript Features
Excerpts
Beginning
yatra vyavasthitā cārthakalpanā vidhibhedataḥ |
mīmāṃsā vedavākyānāṃ seti ||
nanu dharmānuṣṭhānavaśād abhimatadharmmasiddhir iti | jegīyate bhavatā | tatra dharmmaḥ kiṃlakṣaṇakaḥ kiṃprāmāṇyaka iti ced ucyate śrūyatām atra dhyānenāsya praśnasya prativacanaṃ prācyāṃ mīmāṃsāyāṃ prādarśi jaimininā muninā | sā hi mīmāṃsā dvādaśalakṣaṇī tatra prathame 'dhyāye vidhyarthavādamantrasmṛtināmadheyārthakasya śabdarāśeḥ prāmāṇyam | (fol. 1v1–2, 2r1)
Sub-colophons
iti mīmāṃsāvargaḥ || (fol. 8r4)
iti nyāyavargaḥ (fol. 13r1)
iti vaiśeṣikavargaḥ (fol. 16v8)
iti sāṃkhyavargaḥ || (fol. 19v8)
End
evañ ca cikitsāśāstravad yogaśāstraṃ caturvyūhaṃ yathā cikitsāśāstraṃ rogo rogahetur ārogyaṃ bheṣajam iti tathedam api saṃsāraḥ saṃsārahetur mokṣo mokṣopāya iti | tatra duḥkhamayaḥ saṃsāro heyaḥ pradhānapuruṣayoḥ saṃyogo heyabhogahetus tasyā[[tya]]ntikī nivṛttir hānaṃ tadupāyaḥ samyagdarśanam | evam anyad api śāstraṃ yathāsambhavaṃ caturvyūham ūhanīyam iti sarvam avadātam |
iti yogavargaḥ || || || || (fol. 31v3–6)
Microfilm Details
Reel No. B 66/28
Date of Filming not recorded
Exposures 33
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SD
Date 28-04-2004